Syakamuni Buddha's original taught is to enlighten the human beings to understand oneself and attain cessation of all sufferings by following the Eightfold Path. Buddha's taught is a self-development guide not a religious worshiping practice. 释迦穆尼佛教导众生认识自己和勤修八正道来解脱诸生死之苦。佛陀的原始教义是修心养性的指导而非宗教仪式的修行。
To cease from all evil, to cultivate good, to purify one's mind: This is the advice of all Buddhas.
诸恶莫作,众善奉行。自净其意,是诸佛教
诸恶莫作,众善奉行。自净其意,是诸佛教
Monday, September 13, 2010
吉祥經 Mangala Sutta Discourse on Great Blessings
evaṃ me sutaṃ │ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme│ atha kho aññatarā devatā abhikkantāya rattiyā, abhikkantavaṅṅā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami│ upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ atthāsi│ ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi│
如是我聞, 一時佛在舍衛國祇樹給孤獨園. 爾時, 有一天子於後夜分, 身諸光明, 遍照祇林, 詣佛陀所, 稽首作禮, 却住一面, 以偈白佛言:
1. bahū devā manussā ca│ maṅgalāni acintayuṃ│
ākaṅkhamānā sotthānaṃ│ brūhi maṅgalam uttamaṃ│
諸天與世人, 思維吉祥事, 猶然未決定, 何為真吉祥, 懇親佛世尊, 細說勝吉祥.
2. asevanā ca bālānaṃ│ paṇḍitānañca sevanā│
pūjā ca pūjanīyānaṃ│ etaṃ maṅgalam uttamaṃ│
遠離愚痴人, 親近智慧者; 供養于應供, 此為真吉祥.
3. paṭirūpadesavāso ca│ pubbe ca katapuññatā│
attasammāpaṇidhi ca│ etaṃ maṅgalam uttamaṃ│
擇鄰安適住, 昔本值福田; 舉止依正道, 此為真吉祥.
4. bāhu-saccañca sippañca│ vinayo ca susikkhito│
subhāsitā ca yā vācā│ etaṃ maṅgalam uttamaṃ│
博學懷巧藝, 奉守于戒律; 言語悅和意, 此為真吉祥.
5. mātāpitu-upaṭṭhānaṃ│ puttadārassa saṅgaho│
anākulā ca kammantā│ etaṃ maṅgalam uttamaṃ│
孝順于父母, 善顧妻兒子; 處事須盡責, 此為真吉祥.
6. dānañca dhammacariyā│ ñātakānañca saṅgaho│
anavajjāni kammāni│ etaṃ maṅgalam uttamaṃ│
布施依正法, 常援助親属; 莫惹事生非, 此為真吉祥.
7. āratī viratī pāpā│ majjapānā ca saññamo│
appamādo ca dhammesu│ etaṃ maṅgalam uttamaṃ│
遠離諸惡業, 莫嗜酒成習; 發勤正行, 此為真吉祥.
8. gāravo ca nivāto ca│ santuṭṭhī ca kataññutā│
kālena dhammassavanaṃ│ etaṃ maṅgalam uttamaṃ│
尊敬與謙讓, 知足常感恩; 適時聞佛法, 此為真吉祥.
9. khantī ca sovacassatā│ samaṇānañca dassanaṃ│
kālena dhammasākacchā│ etaṃ maṅgalam uttamaṃ│
忍辱與服從, 瞻仰諸沙門; 適時論佛法, 此為真吉祥.
10. tapo ca brahmacariyañca│ ariyasaccāna dassanaṃ│
nibbānasacchikiriyā ca│ etaṃ maṅgalam uttamaṃ│
精進于梵行, 明見四聖諦; 體証解脫味, 此為真吉祥.
11. phuṭṭhassa lokadhammehi│ cittaṃ yassa na kampati│
asokaṃ virajaṃ khemaṃ│ etaṃ maṅgalam uttamaṃ│
接觸世間法, 心寂不為動; 無憂淨安穩, 此為真吉祥.
12. etādisāni katvāna│ sabbattham aparājitā│
sabbattha sotthiṃ gacchanti│ tantesaṃ maṅgalamuttamanti│
如是修諸行, 而能無墜失; 處處得安樂, 諸事成吉祥.
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment